Home
← पिछला
अगला →

* अध्याय १७३ * ३५५

लौटकर नहीं आते, जो गन्ध, स्पर्श आदि | परमपदको प्राप्त होता है। इसलिये किसी भी

तन्मात्राओंसे रहित है; श्रीविष्णुका वह परमपद | पापके हो जानेपर इस स्तोत्रका जप करे। यह स्तोत्र

मेरे पापोंका शमन करे'"॥ १--१८॥ पापसमूहोंके प्रायध्ित्तके समान है। कृच्छर आदि

जो मनुष्य पापोंका विनाश करनेवाले इस | त्रत करनेवालेके लिये भी यह श्रेष्ठ है। स्तोत्र-जप

स्तोत्रका पठन अथवा श्रवण करता है, वह शरीर, | और ब्रतरूप प्रायश्चित्तसे सम्पूर्ण पाप नष्ट हो जाते

मन और वाणीजनित समस्त पापोंसे छूट जाता है | हैं। इसलिये भोग और मोक्षकौ सिद्धिके लिये

एवं समस्त पापग्रहोंसे मुक होकर श्रीविष्णुके | इनका अनुष्ठान करना चाहिये'॥ १९--२१॥

इस प्रकार आदि आग्नेय महापुराणमें 'समस्तग्रापनाशक स्तोश्रका वर्णन” नामक

एक सौ बहतरवाँ अध्याय पूरा हुआ॥ १७२ #

एक सौ तिहत्तरवाँ अध्याय

अनेकविध प्रायश्चित्तोंका वर्णन

अग्निदेव कहते है -- वसिष्ठ ! अब मैं ब्रह्माके | वध करता है, वह ` ब्रह्मघाती ' होता है । यदि एक

द्वारा वर्णित पापोंका नाश करनेवाले प्रायध्ित्त | कार्यमें तत्पर बहुत-से शस्त्रधारी मनुष्योंमें कोई

बतलाता हूँ। जिससे प्राणोंका शरीरसे वियोग हो | एक त्राह्मणका वध करता है, तो वे सब-के-सब

जाय, उस कार्यको 'हनन' कहते हैं। जो राग, द्वेष | | घातक" माने जाते हैं। ब्राह्मण किसीके द्वारा

अथवा प्रमादवश दूसरेके द्वारा या स्वयं ब्राह्मणका | निन्दित होनेपर, मारा जानेपर या बन्धनसे पीड़ित

१. विष्णये यिष्णये नित्यं विष्णये विष्णये नमः । नमामि विष्णु. चित्तस्थमहंकारगतिं हरिम्‌॥

वित्तत्थमौशमध्यक्रमततमपताजितम्‌ ॥। चिष्णुमीङयमकेपेण अनादिनिधनं विधुम्‌॥

विष्णुक्ित्तगतो यन्मे विष्णुचंदधिगतक्च त्‌ । यच्चाहकारगों. विष्णुर्य्॑विष्णुमयि.. सैस्थित: ॥

करोति कर्मभूतोऽसौ स्थावरस्य चस्य च । तत्‌ पापं नाशमाग्तु उठस्मिन्रेव हि चिन्तिते ॥

ध्यातो हरति यत्‌ पापं स्वष्ने दृष्टस्तु भाववात्‌ । तमुपेद्रमहँ विष्णुं प्रनतार्तिषरं हरिम्‌ ॥

, जगत्यस्मिन्निाधारे ममान तमस्यधः । हस्तपवलम्बनं विष्णुं प्रणमामि परात्परम्‌ ॥

सर्वेश्वरेश्वर विभो चरमात्मक्रधोक्षज । हपीकेरा हपोकेरा हृपोकेश नमोऽस्तु ते॥

चसिंहानन्त गोचिन्द भूतभावन केशव । दुरुक्त दुष्कृत॑ ध्यात॑ शमवाध॑ जमोऽस्तु तै

यन्मया चिन्तितं दुष्ट स्वचिक्तवशवर्तिना । अकार्य॑ महदत्ुप्रं तच्छमं नय केराव ३

ब्रह्मण्यदेव गोविन्द परमार्थपरायण । जगन्नाथ जगद्धातः पापं प्रश्तमयाच्युत ३

यथापराद्टे सायाद्षे मध्याहे च तथा निशि। कायेन मनसा चाचा कृतं पापमजानता ४

जानता च इषौकेशा पुण्डरोकाक्ष माधव । नामत्रयोच्यारणतः षापं यातु मम क्षयम्‌ ॥

शरीरं मे षीकेश पुण्डरीकाक्ष माधय । पापं प्रशमयाद्य त्वं वाक्कृतं मम माधव॥

यद्‌ भुञ्जन्‌ फत्‌ स्वपंस्तिष्ठन्‌ गच्छन्‌ जाग्रद्‌ यदास्थितः । कृतवानतू फापमधाहँ कायेन मनेसा गिरा॥

यत्‌ स्वल्पमपि यत्‌ स्थूलं कुयोनिनरकावहम्‌ । तद्‌ यातु प्रशमं स्व॑ वासुदेवानुकोर्तनात्‌ ॥

षरं ब्रं फं धाम पवित्र परमं च यत्‌। तेस्यिन्‌ प्रकीर्तिते चिष्णौ यत्‌ पापं त्‌ प्रणश्यतु ॥

यत्‌ प्राप्य न निवर्तन्ते गन्धस्पर्शादिवर्जितम्‌। सूरयस्तत्‌ षदं विष्णोस्तत्‌ स्व॑ शमयत चयम्‌ ॥

(अग्निपुराण १७२। २-६८)

. पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादषि । शारीरेमानसवार्जै: कृतैः पापैः प्रमुच्यते ॥

सर्वपापग्रहादिभ्यो याति चिष्णोः परं पदम्‌ । तस्मात्‌ पापे कृते जप्यं स्तोत्रं सर्वाघसर्दनम्‌ ॥

प्रायशित्तमघौघानां स्तोत्रं व्रतकृतैे वरम्‌ । प्रायितैः रोत्रजवत्तैरनरियति पालकम्‌ ॥

(अग्किपुराण १७३ । १९--२१)

|

← पिछला
अगला →